Declension table of ?prakṣālitapāda

Deva

NeuterSingularDualPlural
Nominativeprakṣālitapādam prakṣālitapāde prakṣālitapādāni
Vocativeprakṣālitapāda prakṣālitapāde prakṣālitapādāni
Accusativeprakṣālitapādam prakṣālitapāde prakṣālitapādāni
Instrumentalprakṣālitapādena prakṣālitapādābhyām prakṣālitapādaiḥ
Dativeprakṣālitapādāya prakṣālitapādābhyām prakṣālitapādebhyaḥ
Ablativeprakṣālitapādāt prakṣālitapādābhyām prakṣālitapādebhyaḥ
Genitiveprakṣālitapādasya prakṣālitapādayoḥ prakṣālitapādānām
Locativeprakṣālitapāde prakṣālitapādayoḥ prakṣālitapādeṣu

Compound prakṣālitapāda -

Adverb -prakṣālitapādam -prakṣālitapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria