Declension table of ?prakṛśita

Deva

NeuterSingularDualPlural
Nominativeprakṛśitam prakṛśite prakṛśitāni
Vocativeprakṛśita prakṛśite prakṛśitāni
Accusativeprakṛśitam prakṛśite prakṛśitāni
Instrumentalprakṛśitena prakṛśitābhyām prakṛśitaiḥ
Dativeprakṛśitāya prakṛśitābhyām prakṛśitebhyaḥ
Ablativeprakṛśitāt prakṛśitābhyām prakṛśitebhyaḥ
Genitiveprakṛśitasya prakṛśitayoḥ prakṛśitānām
Locativeprakṛśite prakṛśitayoḥ prakṛśiteṣu

Compound prakṛśita -

Adverb -prakṛśitam -prakṛśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria