Declension table of ?prakṛtisthita

Deva

MasculineSingularDualPlural
Nominativeprakṛtisthitaḥ prakṛtisthitau prakṛtisthitāḥ
Vocativeprakṛtisthita prakṛtisthitau prakṛtisthitāḥ
Accusativeprakṛtisthitam prakṛtisthitau prakṛtisthitān
Instrumentalprakṛtisthitena prakṛtisthitābhyām prakṛtisthitaiḥ prakṛtisthitebhiḥ
Dativeprakṛtisthitāya prakṛtisthitābhyām prakṛtisthitebhyaḥ
Ablativeprakṛtisthitāt prakṛtisthitābhyām prakṛtisthitebhyaḥ
Genitiveprakṛtisthitasya prakṛtisthitayoḥ prakṛtisthitānām
Locativeprakṛtisthite prakṛtisthitayoḥ prakṛtisthiteṣu

Compound prakṛtisthita -

Adverb -prakṛtisthitam -prakṛtisthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria