Declension table of ?prakṛtisthadarśana

Deva

MasculineSingularDualPlural
Nominativeprakṛtisthadarśanaḥ prakṛtisthadarśanau prakṛtisthadarśanāḥ
Vocativeprakṛtisthadarśana prakṛtisthadarśanau prakṛtisthadarśanāḥ
Accusativeprakṛtisthadarśanam prakṛtisthadarśanau prakṛtisthadarśanān
Instrumentalprakṛtisthadarśanena prakṛtisthadarśanābhyām prakṛtisthadarśanaiḥ prakṛtisthadarśanebhiḥ
Dativeprakṛtisthadarśanāya prakṛtisthadarśanābhyām prakṛtisthadarśanebhyaḥ
Ablativeprakṛtisthadarśanāt prakṛtisthadarśanābhyām prakṛtisthadarśanebhyaḥ
Genitiveprakṛtisthadarśanasya prakṛtisthadarśanayoḥ prakṛtisthadarśanānām
Locativeprakṛtisthadarśane prakṛtisthadarśanayoḥ prakṛtisthadarśaneṣu

Compound prakṛtisthadarśana -

Adverb -prakṛtisthadarśanam -prakṛtisthadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria