Declension table of ?prakṛtiniṣṭhura

Deva

MasculineSingularDualPlural
Nominativeprakṛtiniṣṭhuraḥ prakṛtiniṣṭhurau prakṛtiniṣṭhurāḥ
Vocativeprakṛtiniṣṭhura prakṛtiniṣṭhurau prakṛtiniṣṭhurāḥ
Accusativeprakṛtiniṣṭhuram prakṛtiniṣṭhurau prakṛtiniṣṭhurān
Instrumentalprakṛtiniṣṭhureṇa prakṛtiniṣṭhurābhyām prakṛtiniṣṭhuraiḥ prakṛtiniṣṭhurebhiḥ
Dativeprakṛtiniṣṭhurāya prakṛtiniṣṭhurābhyām prakṛtiniṣṭhurebhyaḥ
Ablativeprakṛtiniṣṭhurāt prakṛtiniṣṭhurābhyām prakṛtiniṣṭhurebhyaḥ
Genitiveprakṛtiniṣṭhurasya prakṛtiniṣṭhurayoḥ prakṛtiniṣṭhurāṇām
Locativeprakṛtiniṣṭhure prakṛtiniṣṭhurayoḥ prakṛtiniṣṭhureṣu

Compound prakṛtiniṣṭhura -

Adverb -prakṛtiniṣṭhuram -prakṛtiniṣṭhurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria