Declension table of ?prakṛtimañjarī

Deva

FeminineSingularDualPlural
Nominativeprakṛtimañjarī prakṛtimañjaryau prakṛtimañjaryaḥ
Vocativeprakṛtimañjari prakṛtimañjaryau prakṛtimañjaryaḥ
Accusativeprakṛtimañjarīm prakṛtimañjaryau prakṛtimañjarīḥ
Instrumentalprakṛtimañjaryā prakṛtimañjarībhyām prakṛtimañjarībhiḥ
Dativeprakṛtimañjaryai prakṛtimañjarībhyām prakṛtimañjarībhyaḥ
Ablativeprakṛtimañjaryāḥ prakṛtimañjarībhyām prakṛtimañjarībhyaḥ
Genitiveprakṛtimañjaryāḥ prakṛtimañjaryoḥ prakṛtimañjarīṇām
Locativeprakṛtimañjaryām prakṛtimañjaryoḥ prakṛtimañjarīṣu

Compound prakṛtimañjari - prakṛtimañjarī -

Adverb -prakṛtimañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria