Declension table of ?prakṛtikṛpaṇa

Deva

NeuterSingularDualPlural
Nominativeprakṛtikṛpaṇam prakṛtikṛpaṇe prakṛtikṛpaṇāni
Vocativeprakṛtikṛpaṇa prakṛtikṛpaṇe prakṛtikṛpaṇāni
Accusativeprakṛtikṛpaṇam prakṛtikṛpaṇe prakṛtikṛpaṇāni
Instrumentalprakṛtikṛpaṇena prakṛtikṛpaṇābhyām prakṛtikṛpaṇaiḥ
Dativeprakṛtikṛpaṇāya prakṛtikṛpaṇābhyām prakṛtikṛpaṇebhyaḥ
Ablativeprakṛtikṛpaṇāt prakṛtikṛpaṇābhyām prakṛtikṛpaṇebhyaḥ
Genitiveprakṛtikṛpaṇasya prakṛtikṛpaṇayoḥ prakṛtikṛpaṇānām
Locativeprakṛtikṛpaṇe prakṛtikṛpaṇayoḥ prakṛtikṛpaṇeṣu

Compound prakṛtikṛpaṇa -

Adverb -prakṛtikṛpaṇam -prakṛtikṛpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria