Declension table of ?prakṛtikṛpaṇa

Deva

MasculineSingularDualPlural
Nominativeprakṛtikṛpaṇaḥ prakṛtikṛpaṇau prakṛtikṛpaṇāḥ
Vocativeprakṛtikṛpaṇa prakṛtikṛpaṇau prakṛtikṛpaṇāḥ
Accusativeprakṛtikṛpaṇam prakṛtikṛpaṇau prakṛtikṛpaṇān
Instrumentalprakṛtikṛpaṇena prakṛtikṛpaṇābhyām prakṛtikṛpaṇaiḥ prakṛtikṛpaṇebhiḥ
Dativeprakṛtikṛpaṇāya prakṛtikṛpaṇābhyām prakṛtikṛpaṇebhyaḥ
Ablativeprakṛtikṛpaṇāt prakṛtikṛpaṇābhyām prakṛtikṛpaṇebhyaḥ
Genitiveprakṛtikṛpaṇasya prakṛtikṛpaṇayoḥ prakṛtikṛpaṇānām
Locativeprakṛtikṛpaṇe prakṛtikṛpaṇayoḥ prakṛtikṛpaṇeṣu

Compound prakṛtikṛpaṇa -

Adverb -prakṛtikṛpaṇam -prakṛtikṛpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria