Declension table of ?prakṛtibhojana

Deva

NeuterSingularDualPlural
Nominativeprakṛtibhojanam prakṛtibhojane prakṛtibhojanāni
Vocativeprakṛtibhojana prakṛtibhojane prakṛtibhojanāni
Accusativeprakṛtibhojanam prakṛtibhojane prakṛtibhojanāni
Instrumentalprakṛtibhojanena prakṛtibhojanābhyām prakṛtibhojanaiḥ
Dativeprakṛtibhojanāya prakṛtibhojanābhyām prakṛtibhojanebhyaḥ
Ablativeprakṛtibhojanāt prakṛtibhojanābhyām prakṛtibhojanebhyaḥ
Genitiveprakṛtibhojanasya prakṛtibhojanayoḥ prakṛtibhojanānām
Locativeprakṛtibhojane prakṛtibhojanayoḥ prakṛtibhojaneṣu

Compound prakṛtibhojana -

Adverb -prakṛtibhojanam -prakṛtibhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria