Declension table of ?prakṛṣṭatva

Deva

NeuterSingularDualPlural
Nominativeprakṛṣṭatvam prakṛṣṭatve prakṛṣṭatvāni
Vocativeprakṛṣṭatva prakṛṣṭatve prakṛṣṭatvāni
Accusativeprakṛṣṭatvam prakṛṣṭatve prakṛṣṭatvāni
Instrumentalprakṛṣṭatvena prakṛṣṭatvābhyām prakṛṣṭatvaiḥ
Dativeprakṛṣṭatvāya prakṛṣṭatvābhyām prakṛṣṭatvebhyaḥ
Ablativeprakṛṣṭatvāt prakṛṣṭatvābhyām prakṛṣṭatvebhyaḥ
Genitiveprakṛṣṭatvasya prakṛṣṭatvayoḥ prakṛṣṭatvānām
Locativeprakṛṣṭatve prakṛṣṭatvayoḥ prakṛṣṭatveṣu

Compound prakṛṣṭatva -

Adverb -prakṛṣṭatvam -prakṛṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria