Declension table of ?prakṛṣṭatamā

Deva

FeminineSingularDualPlural
Nominativeprakṛṣṭatamā prakṛṣṭatame prakṛṣṭatamāḥ
Vocativeprakṛṣṭatame prakṛṣṭatame prakṛṣṭatamāḥ
Accusativeprakṛṣṭatamām prakṛṣṭatame prakṛṣṭatamāḥ
Instrumentalprakṛṣṭatamayā prakṛṣṭatamābhyām prakṛṣṭatamābhiḥ
Dativeprakṛṣṭatamāyai prakṛṣṭatamābhyām prakṛṣṭatamābhyaḥ
Ablativeprakṛṣṭatamāyāḥ prakṛṣṭatamābhyām prakṛṣṭatamābhyaḥ
Genitiveprakṛṣṭatamāyāḥ prakṛṣṭatamayoḥ prakṛṣṭatamānām
Locativeprakṛṣṭatamāyām prakṛṣṭatamayoḥ prakṛṣṭatamāsu

Adverb -prakṛṣṭatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria