Declension table of ?prakṛṣṭatā

Deva

FeminineSingularDualPlural
Nominativeprakṛṣṭatā prakṛṣṭate prakṛṣṭatāḥ
Vocativeprakṛṣṭate prakṛṣṭate prakṛṣṭatāḥ
Accusativeprakṛṣṭatām prakṛṣṭate prakṛṣṭatāḥ
Instrumentalprakṛṣṭatayā prakṛṣṭatābhyām prakṛṣṭatābhiḥ
Dativeprakṛṣṭatāyai prakṛṣṭatābhyām prakṛṣṭatābhyaḥ
Ablativeprakṛṣṭatāyāḥ prakṛṣṭatābhyām prakṛṣṭatābhyaḥ
Genitiveprakṛṣṭatāyāḥ prakṛṣṭatayoḥ prakṛṣṭatānām
Locativeprakṛṣṭatāyām prakṛṣṭatayoḥ prakṛṣṭatāsu

Adverb -prakṛṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria