Declension table of ?prajñila

Deva

MasculineSingularDualPlural
Nominativeprajñilaḥ prajñilau prajñilāḥ
Vocativeprajñila prajñilau prajñilāḥ
Accusativeprajñilam prajñilau prajñilān
Instrumentalprajñilena prajñilābhyām prajñilaiḥ prajñilebhiḥ
Dativeprajñilāya prajñilābhyām prajñilebhyaḥ
Ablativeprajñilāt prajñilābhyām prajñilebhyaḥ
Genitiveprajñilasya prajñilayoḥ prajñilānām
Locativeprajñile prajñilayoḥ prajñileṣu

Compound prajñila -

Adverb -prajñilam -prajñilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria