Declension table of ?prajñāvṛddhā

Deva

FeminineSingularDualPlural
Nominativeprajñāvṛddhā prajñāvṛddhe prajñāvṛddhāḥ
Vocativeprajñāvṛddhe prajñāvṛddhe prajñāvṛddhāḥ
Accusativeprajñāvṛddhām prajñāvṛddhe prajñāvṛddhāḥ
Instrumentalprajñāvṛddhayā prajñāvṛddhābhyām prajñāvṛddhābhiḥ
Dativeprajñāvṛddhāyai prajñāvṛddhābhyām prajñāvṛddhābhyaḥ
Ablativeprajñāvṛddhāyāḥ prajñāvṛddhābhyām prajñāvṛddhābhyaḥ
Genitiveprajñāvṛddhāyāḥ prajñāvṛddhayoḥ prajñāvṛddhānām
Locativeprajñāvṛddhāyām prajñāvṛddhayoḥ prajñāvṛddhāsu

Adverb -prajñāvṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria