Declension table of ?prajñātavyā

Deva

FeminineSingularDualPlural
Nominativeprajñātavyā prajñātavye prajñātavyāḥ
Vocativeprajñātavye prajñātavye prajñātavyāḥ
Accusativeprajñātavyām prajñātavye prajñātavyāḥ
Instrumentalprajñātavyayā prajñātavyābhyām prajñātavyābhiḥ
Dativeprajñātavyāyai prajñātavyābhyām prajñātavyābhyaḥ
Ablativeprajñātavyāyāḥ prajñātavyābhyām prajñātavyābhyaḥ
Genitiveprajñātavyāyāḥ prajñātavyayoḥ prajñātavyānām
Locativeprajñātavyāyām prajñātavyayoḥ prajñātavyāsu

Adverb -prajñātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria