Declension table of ?prajñātavya

Deva

MasculineSingularDualPlural
Nominativeprajñātavyaḥ prajñātavyau prajñātavyāḥ
Vocativeprajñātavya prajñātavyau prajñātavyāḥ
Accusativeprajñātavyam prajñātavyau prajñātavyān
Instrumentalprajñātavyena prajñātavyābhyām prajñātavyaiḥ prajñātavyebhiḥ
Dativeprajñātavyāya prajñātavyābhyām prajñātavyebhyaḥ
Ablativeprajñātavyāt prajñātavyābhyām prajñātavyebhyaḥ
Genitiveprajñātavyasya prajñātavyayoḥ prajñātavyānām
Locativeprajñātavye prajñātavyayoḥ prajñātavyeṣu

Compound prajñātavya -

Adverb -prajñātavyam -prajñātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria