Declension table of prajñāta

Deva

NeuterSingularDualPlural
Nominativeprajñātam prajñāte prajñātāni
Vocativeprajñāta prajñāte prajñātāni
Accusativeprajñātam prajñāte prajñātāni
Instrumentalprajñātena prajñātābhyām prajñātaiḥ
Dativeprajñātāya prajñātābhyām prajñātebhyaḥ
Ablativeprajñātāt prajñātābhyām prajñātebhyaḥ
Genitiveprajñātasya prajñātayoḥ prajñātānām
Locativeprajñāte prajñātayoḥ prajñāteṣu

Compound prajñāta -

Adverb -prajñātam -prajñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria