Declension table of ?prajñāsūktamuktāvalī

Deva

FeminineSingularDualPlural
Nominativeprajñāsūktamuktāvalī prajñāsūktamuktāvalyau prajñāsūktamuktāvalyaḥ
Vocativeprajñāsūktamuktāvali prajñāsūktamuktāvalyau prajñāsūktamuktāvalyaḥ
Accusativeprajñāsūktamuktāvalīm prajñāsūktamuktāvalyau prajñāsūktamuktāvalīḥ
Instrumentalprajñāsūktamuktāvalyā prajñāsūktamuktāvalībhyām prajñāsūktamuktāvalībhiḥ
Dativeprajñāsūktamuktāvalyai prajñāsūktamuktāvalībhyām prajñāsūktamuktāvalībhyaḥ
Ablativeprajñāsūktamuktāvalyāḥ prajñāsūktamuktāvalībhyām prajñāsūktamuktāvalībhyaḥ
Genitiveprajñāsūktamuktāvalyāḥ prajñāsūktamuktāvalyoḥ prajñāsūktamuktāvalīnām
Locativeprajñāsūktamuktāvalyām prajñāsūktamuktāvalyoḥ prajñāsūktamuktāvalīṣu

Compound prajñāsūktamuktāvali - prajñāsūktamuktāvalī -

Adverb -prajñāsūktamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria