Declension table of ?prajñāsahāya

Deva

MasculineSingularDualPlural
Nominativeprajñāsahāyaḥ prajñāsahāyau prajñāsahāyāḥ
Vocativeprajñāsahāya prajñāsahāyau prajñāsahāyāḥ
Accusativeprajñāsahāyam prajñāsahāyau prajñāsahāyān
Instrumentalprajñāsahāyena prajñāsahāyābhyām prajñāsahāyaiḥ prajñāsahāyebhiḥ
Dativeprajñāsahāyāya prajñāsahāyābhyām prajñāsahāyebhyaḥ
Ablativeprajñāsahāyāt prajñāsahāyābhyām prajñāsahāyebhyaḥ
Genitiveprajñāsahāyasya prajñāsahāyayoḥ prajñāsahāyānām
Locativeprajñāsahāye prajñāsahāyayoḥ prajñāsahāyeṣu

Compound prajñāsahāya -

Adverb -prajñāsahāyam -prajñāsahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria