Declension table of ?prajñāpita

Deva

NeuterSingularDualPlural
Nominativeprajñāpitam prajñāpite prajñāpitāni
Vocativeprajñāpita prajñāpite prajñāpitāni
Accusativeprajñāpitam prajñāpite prajñāpitāni
Instrumentalprajñāpitena prajñāpitābhyām prajñāpitaiḥ
Dativeprajñāpitāya prajñāpitābhyām prajñāpitebhyaḥ
Ablativeprajñāpitāt prajñāpitābhyām prajñāpitebhyaḥ
Genitiveprajñāpitasya prajñāpitayoḥ prajñāpitānām
Locativeprajñāpite prajñāpitayoḥ prajñāpiteṣu

Compound prajñāpita -

Adverb -prajñāpitam -prajñāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria