Declension table of ?prajñāpita

Deva

MasculineSingularDualPlural
Nominativeprajñāpitaḥ prajñāpitau prajñāpitāḥ
Vocativeprajñāpita prajñāpitau prajñāpitāḥ
Accusativeprajñāpitam prajñāpitau prajñāpitān
Instrumentalprajñāpitena prajñāpitābhyām prajñāpitaiḥ prajñāpitebhiḥ
Dativeprajñāpitāya prajñāpitābhyām prajñāpitebhyaḥ
Ablativeprajñāpitāt prajñāpitābhyām prajñāpitebhyaḥ
Genitiveprajñāpitasya prajñāpitayoḥ prajñāpitānām
Locativeprajñāpite prajñāpitayoḥ prajñāpiteṣu

Compound prajñāpita -

Adverb -prajñāpitam -prajñāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria