Declension table of ?prajñāpeta

Deva

NeuterSingularDualPlural
Nominativeprajñāpetam prajñāpete prajñāpetāni
Vocativeprajñāpeta prajñāpete prajñāpetāni
Accusativeprajñāpetam prajñāpete prajñāpetāni
Instrumentalprajñāpetena prajñāpetābhyām prajñāpetaiḥ
Dativeprajñāpetāya prajñāpetābhyām prajñāpetebhyaḥ
Ablativeprajñāpetāt prajñāpetābhyām prajñāpetebhyaḥ
Genitiveprajñāpetasya prajñāpetayoḥ prajñāpetānām
Locativeprajñāpete prajñāpetayoḥ prajñāpeteṣu

Compound prajñāpeta -

Adverb -prajñāpetam -prajñāpetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria