Declension table of ?prajñāpanīyā

Deva

FeminineSingularDualPlural
Nominativeprajñāpanīyā prajñāpanīye prajñāpanīyāḥ
Vocativeprajñāpanīye prajñāpanīye prajñāpanīyāḥ
Accusativeprajñāpanīyām prajñāpanīye prajñāpanīyāḥ
Instrumentalprajñāpanīyayā prajñāpanīyābhyām prajñāpanīyābhiḥ
Dativeprajñāpanīyāyai prajñāpanīyābhyām prajñāpanīyābhyaḥ
Ablativeprajñāpanīyāyāḥ prajñāpanīyābhyām prajñāpanīyābhyaḥ
Genitiveprajñāpanīyāyāḥ prajñāpanīyayoḥ prajñāpanīyānām
Locativeprajñāpanīyāyām prajñāpanīyayoḥ prajñāpanīyāsu

Adverb -prajñāpanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria