Declension table of ?prajñāpana

Deva

NeuterSingularDualPlural
Nominativeprajñāpanam prajñāpane prajñāpanāni
Vocativeprajñāpana prajñāpane prajñāpanāni
Accusativeprajñāpanam prajñāpane prajñāpanāni
Instrumentalprajñāpanena prajñāpanābhyām prajñāpanaiḥ
Dativeprajñāpanāya prajñāpanābhyām prajñāpanebhyaḥ
Ablativeprajñāpanāt prajñāpanābhyām prajñāpanebhyaḥ
Genitiveprajñāpanasya prajñāpanayoḥ prajñāpanānām
Locativeprajñāpane prajñāpanayoḥ prajñāpaneṣu

Compound prajñāpana -

Adverb -prajñāpanam -prajñāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria