Declension table of ?prajñānatṛpta

Deva

NeuterSingularDualPlural
Nominativeprajñānatṛptam prajñānatṛpte prajñānatṛptāni
Vocativeprajñānatṛpta prajñānatṛpte prajñānatṛptāni
Accusativeprajñānatṛptam prajñānatṛpte prajñānatṛptāni
Instrumentalprajñānatṛptena prajñānatṛptābhyām prajñānatṛptaiḥ
Dativeprajñānatṛptāya prajñānatṛptābhyām prajñānatṛptebhyaḥ
Ablativeprajñānatṛptāt prajñānatṛptābhyām prajñānatṛptebhyaḥ
Genitiveprajñānatṛptasya prajñānatṛptayoḥ prajñānatṛptānām
Locativeprajñānatṛpte prajñānatṛptayoḥ prajñānatṛpteṣu

Compound prajñānatṛpta -

Adverb -prajñānatṛptam -prajñānatṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria