Declension table of ?prajñānasantati

Deva

FeminineSingularDualPlural
Nominativeprajñānasantatiḥ prajñānasantatī prajñānasantatayaḥ
Vocativeprajñānasantate prajñānasantatī prajñānasantatayaḥ
Accusativeprajñānasantatim prajñānasantatī prajñānasantatīḥ
Instrumentalprajñānasantatyā prajñānasantatibhyām prajñānasantatibhiḥ
Dativeprajñānasantatyai prajñānasantataye prajñānasantatibhyām prajñānasantatibhyaḥ
Ablativeprajñānasantatyāḥ prajñānasantateḥ prajñānasantatibhyām prajñānasantatibhyaḥ
Genitiveprajñānasantatyāḥ prajñānasantateḥ prajñānasantatyoḥ prajñānasantatīnām
Locativeprajñānasantatyām prajñānasantatau prajñānasantatyoḥ prajñānasantatiṣu

Compound prajñānasantati -

Adverb -prajñānasantati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria