Declension table of ?prajuṣṭa

Deva

NeuterSingularDualPlural
Nominativeprajuṣṭam prajuṣṭe prajuṣṭāni
Vocativeprajuṣṭa prajuṣṭe prajuṣṭāni
Accusativeprajuṣṭam prajuṣṭe prajuṣṭāni
Instrumentalprajuṣṭena prajuṣṭābhyām prajuṣṭaiḥ
Dativeprajuṣṭāya prajuṣṭābhyām prajuṣṭebhyaḥ
Ablativeprajuṣṭāt prajuṣṭābhyām prajuṣṭebhyaḥ
Genitiveprajuṣṭasya prajuṣṭayoḥ prajuṣṭānām
Locativeprajuṣṭe prajuṣṭayoḥ prajuṣṭeṣu

Compound prajuṣṭa -

Adverb -prajuṣṭam -prajuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria