Declension table of ?prajijanayiṣitavyā

Deva

FeminineSingularDualPlural
Nominativeprajijanayiṣitavyā prajijanayiṣitavye prajijanayiṣitavyāḥ
Vocativeprajijanayiṣitavye prajijanayiṣitavye prajijanayiṣitavyāḥ
Accusativeprajijanayiṣitavyām prajijanayiṣitavye prajijanayiṣitavyāḥ
Instrumentalprajijanayiṣitavyayā prajijanayiṣitavyābhyām prajijanayiṣitavyābhiḥ
Dativeprajijanayiṣitavyāyai prajijanayiṣitavyābhyām prajijanayiṣitavyābhyaḥ
Ablativeprajijanayiṣitavyāyāḥ prajijanayiṣitavyābhyām prajijanayiṣitavyābhyaḥ
Genitiveprajijanayiṣitavyāyāḥ prajijanayiṣitavyayoḥ prajijanayiṣitavyānām
Locativeprajijanayiṣitavyāyām prajijanayiṣitavyayoḥ prajijanayiṣitavyāsu

Adverb -prajijanayiṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria