Declension table of ?prajihīrṣu_ā

Deva

FeminineSingularDualPlural
Nominativeprajihīrṣu_ā prajihīrṣu_e prajihīrṣu_āḥ
Vocativeprajihīrṣu_e prajihīrṣu_e prajihīrṣu_āḥ
Accusativeprajihīrṣu_ām prajihīrṣu_e prajihīrṣu_āḥ
Instrumentalprajihīrṣu_ayā prajihīrṣu_ābhyām prajihīrṣu_ābhiḥ
Dativeprajihīrṣu_āyai prajihīrṣu_ābhyām prajihīrṣu_ābhyaḥ
Ablativeprajihīrṣu_āyāḥ prajihīrṣu_ābhyām prajihīrṣu_ābhyaḥ
Genitiveprajihīrṣu_āyāḥ prajihīrṣu_ayoḥ prajihīrṣu_ānām
Locativeprajihīrṣu_āyām prajihīrṣu_ayoḥ prajihīrṣu_āsu

Adverb -prajihīrṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria