Declension table of ?prajepsu

Deva

NeuterSingularDualPlural
Nominativeprajepsu prajepsunī prajepsūni
Vocativeprajepsu prajepsunī prajepsūni
Accusativeprajepsu prajepsunī prajepsūni
Instrumentalprajepsunā prajepsubhyām prajepsubhiḥ
Dativeprajepsune prajepsubhyām prajepsubhyaḥ
Ablativeprajepsunaḥ prajepsubhyām prajepsubhyaḥ
Genitiveprajepsunaḥ prajepsunoḥ prajepsūnām
Locativeprajepsuni prajepsunoḥ prajepsuṣu

Compound prajepsu -

Adverb -prajepsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria