Declension table of ?prajavana

Deva

NeuterSingularDualPlural
Nominativeprajavanam prajavane prajavanāni
Vocativeprajavana prajavane prajavanāni
Accusativeprajavanam prajavane prajavanāni
Instrumentalprajavanena prajavanābhyām prajavanaiḥ
Dativeprajavanāya prajavanābhyām prajavanebhyaḥ
Ablativeprajavanāt prajavanābhyām prajavanebhyaḥ
Genitiveprajavanasya prajavanayoḥ prajavanānām
Locativeprajavane prajavanayoḥ prajavaneṣu

Compound prajavana -

Adverb -prajavanam -prajavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria