Declension table of ?prajavana

Deva

MasculineSingularDualPlural
Nominativeprajavanaḥ prajavanau prajavanāḥ
Vocativeprajavana prajavanau prajavanāḥ
Accusativeprajavanam prajavanau prajavanān
Instrumentalprajavanena prajavanābhyām prajavanaiḥ prajavanebhiḥ
Dativeprajavanāya prajavanābhyām prajavanebhyaḥ
Ablativeprajavanāt prajavanābhyām prajavanebhyaḥ
Genitiveprajavanasya prajavanayoḥ prajavanānām
Locativeprajavane prajavanayoḥ prajavaneṣu

Compound prajavana -

Adverb -prajavanam -prajavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria