Declension table of ?prajaniṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeprajaniṣyamāṇā prajaniṣyamāṇe prajaniṣyamāṇāḥ
Vocativeprajaniṣyamāṇe prajaniṣyamāṇe prajaniṣyamāṇāḥ
Accusativeprajaniṣyamāṇām prajaniṣyamāṇe prajaniṣyamāṇāḥ
Instrumentalprajaniṣyamāṇayā prajaniṣyamāṇābhyām prajaniṣyamāṇābhiḥ
Dativeprajaniṣyamāṇāyai prajaniṣyamāṇābhyām prajaniṣyamāṇābhyaḥ
Ablativeprajaniṣyamāṇāyāḥ prajaniṣyamāṇābhyām prajaniṣyamāṇābhyaḥ
Genitiveprajaniṣyamāṇāyāḥ prajaniṣyamāṇayoḥ prajaniṣyamāṇānām
Locativeprajaniṣyamāṇāyām prajaniṣyamāṇayoḥ prajaniṣyamāṇāsu

Adverb -prajaniṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria