Declension table of ?prajananakāma

Deva

NeuterSingularDualPlural
Nominativeprajananakāmam prajananakāme prajananakāmāni
Vocativeprajananakāma prajananakāme prajananakāmāni
Accusativeprajananakāmam prajananakāme prajananakāmāni
Instrumentalprajananakāmena prajananakāmābhyām prajananakāmaiḥ
Dativeprajananakāmāya prajananakāmābhyām prajananakāmebhyaḥ
Ablativeprajananakāmāt prajananakāmābhyām prajananakāmebhyaḥ
Genitiveprajananakāmasya prajananakāmayoḥ prajananakāmānām
Locativeprajananakāme prajananakāmayoḥ prajananakāmeṣu

Compound prajananakāma -

Adverb -prajananakāmam -prajananakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria