Declension table of ?prajajñi_ā

Deva

FeminineSingularDualPlural
Nominativeprajajñi_ā prajajñi_e prajajñi_āḥ
Vocativeprajajñi_e prajajñi_e prajajñi_āḥ
Accusativeprajajñi_ām prajajñi_e prajajñi_āḥ
Instrumentalprajajñi_ayā prajajñi_ābhyām prajajñi_ābhiḥ
Dativeprajajñi_āyai prajajñi_ābhyām prajajñi_ābhyaḥ
Ablativeprajajñi_āyāḥ prajajñi_ābhyām prajajñi_ābhyaḥ
Genitiveprajajñi_āyāḥ prajajñi_ayoḥ prajajñi_ānām
Locativeprajajñi_āyām prajajñi_ayoḥ prajajñi_āsu

Adverb -prajajñi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria