Declension table of ?prajahita

Deva

NeuterSingularDualPlural
Nominativeprajahitam prajahite prajahitāni
Vocativeprajahita prajahite prajahitāni
Accusativeprajahitam prajahite prajahitāni
Instrumentalprajahitena prajahitābhyām prajahitaiḥ
Dativeprajahitāya prajahitābhyām prajahitebhyaḥ
Ablativeprajahitāt prajahitābhyām prajahitebhyaḥ
Genitiveprajahitasya prajahitayoḥ prajahitānām
Locativeprajahite prajahitayoḥ prajahiteṣu

Compound prajahita -

Adverb -prajahitam -prajahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria