Declension table of ?prajahita

Deva

MasculineSingularDualPlural
Nominativeprajahitaḥ prajahitau prajahitāḥ
Vocativeprajahita prajahitau prajahitāḥ
Accusativeprajahitam prajahitau prajahitān
Instrumentalprajahitena prajahitābhyām prajahitaiḥ prajahitebhiḥ
Dativeprajahitāya prajahitābhyām prajahitebhyaḥ
Ablativeprajahitāt prajahitābhyām prajahitebhyaḥ
Genitiveprajahitasya prajahitayoḥ prajahitānām
Locativeprajahite prajahitayoḥ prajahiteṣu

Compound prajahita -

Adverb -prajahitam -prajahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria