Declension table of ?prajātyānanda

Deva

MasculineSingularDualPlural
Nominativeprajātyānandaḥ prajātyānandau prajātyānandāḥ
Vocativeprajātyānanda prajātyānandau prajātyānandāḥ
Accusativeprajātyānandam prajātyānandau prajātyānandān
Instrumentalprajātyānandena prajātyānandābhyām prajātyānandaiḥ prajātyānandebhiḥ
Dativeprajātyānandāya prajātyānandābhyām prajātyānandebhyaḥ
Ablativeprajātyānandāt prajātyānandābhyām prajātyānandebhyaḥ
Genitiveprajātyānandasya prajātyānandayoḥ prajātyānandānām
Locativeprajātyānande prajātyānandayoḥ prajātyānandeṣu

Compound prajātyānanda -

Adverb -prajātyānandam -prajātyānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria