Declension table of ?prajātikāma

Deva

MasculineSingularDualPlural
Nominativeprajātikāmaḥ prajātikāmau prajātikāmāḥ
Vocativeprajātikāma prajātikāmau prajātikāmāḥ
Accusativeprajātikāmam prajātikāmau prajātikāmān
Instrumentalprajātikāmena prajātikāmābhyām prajātikāmaiḥ prajātikāmebhiḥ
Dativeprajātikāmāya prajātikāmābhyām prajātikāmebhyaḥ
Ablativeprajātikāmāt prajātikāmābhyām prajātikāmebhyaḥ
Genitiveprajātikāmasya prajātikāmayoḥ prajātikāmānām
Locativeprajātikāme prajātikāmayoḥ prajātikāmeṣu

Compound prajātikāma -

Adverb -prajātikāmam -prajātikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria