Declension table of ?prajāta

Deva

NeuterSingularDualPlural
Nominativeprajātam prajāte prajātāni
Vocativeprajāta prajāte prajātāni
Accusativeprajātam prajāte prajātāni
Instrumentalprajātena prajātābhyām prajātaiḥ
Dativeprajātāya prajātābhyām prajātebhyaḥ
Ablativeprajātāt prajātābhyām prajātebhyaḥ
Genitiveprajātasya prajātayoḥ prajātānām
Locativeprajāte prajātayoḥ prajāteṣu

Compound prajāta -

Adverb -prajātam -prajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria