Declension table of ?prajāta

Deva

MasculineSingularDualPlural
Nominativeprajātaḥ prajātau prajātāḥ
Vocativeprajāta prajātau prajātāḥ
Accusativeprajātam prajātau prajātān
Instrumentalprajātena prajātābhyām prajātaiḥ prajātebhiḥ
Dativeprajātāya prajātābhyām prajātebhyaḥ
Ablativeprajātāt prajātābhyām prajātebhyaḥ
Genitiveprajātasya prajātayoḥ prajātānām
Locativeprajāte prajātayoḥ prajāteṣu

Compound prajāta -

Adverb -prajātam -prajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria