Declension table of ?prajāpatismṛti

Deva

FeminineSingularDualPlural
Nominativeprajāpatismṛtiḥ prajāpatismṛtī prajāpatismṛtayaḥ
Vocativeprajāpatismṛte prajāpatismṛtī prajāpatismṛtayaḥ
Accusativeprajāpatismṛtim prajāpatismṛtī prajāpatismṛtīḥ
Instrumentalprajāpatismṛtyā prajāpatismṛtibhyām prajāpatismṛtibhiḥ
Dativeprajāpatismṛtyai prajāpatismṛtaye prajāpatismṛtibhyām prajāpatismṛtibhyaḥ
Ablativeprajāpatismṛtyāḥ prajāpatismṛteḥ prajāpatismṛtibhyām prajāpatismṛtibhyaḥ
Genitiveprajāpatismṛtyāḥ prajāpatismṛteḥ prajāpatismṛtyoḥ prajāpatismṛtīnām
Locativeprajāpatismṛtyām prajāpatismṛtau prajāpatismṛtyoḥ prajāpatismṛtiṣu

Compound prajāpatismṛti -

Adverb -prajāpatismṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria