Declension table of ?prajāpatiloka

Deva

MasculineSingularDualPlural
Nominativeprajāpatilokaḥ prajāpatilokau prajāpatilokāḥ
Vocativeprajāpatiloka prajāpatilokau prajāpatilokāḥ
Accusativeprajāpatilokam prajāpatilokau prajāpatilokān
Instrumentalprajāpatilokena prajāpatilokābhyām prajāpatilokaiḥ prajāpatilokebhiḥ
Dativeprajāpatilokāya prajāpatilokābhyām prajāpatilokebhyaḥ
Ablativeprajāpatilokāt prajāpatilokābhyām prajāpatilokebhyaḥ
Genitiveprajāpatilokasya prajāpatilokayoḥ prajāpatilokānām
Locativeprajāpatiloke prajāpatilokayoḥ prajāpatilokeṣu

Compound prajāpatiloka -

Adverb -prajāpatilokam -prajāpatilokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria