Declension table of ?prajāpatī

Deva

FeminineSingularDualPlural
Nominativeprajāpatī prajāpatyau prajāpatyaḥ
Vocativeprajāpati prajāpatyau prajāpatyaḥ
Accusativeprajāpatīm prajāpatyau prajāpatīḥ
Instrumentalprajāpatyā prajāpatībhyām prajāpatībhiḥ
Dativeprajāpatyai prajāpatībhyām prajāpatībhyaḥ
Ablativeprajāpatyāḥ prajāpatībhyām prajāpatībhyaḥ
Genitiveprajāpatyāḥ prajāpatyoḥ prajāpatīnām
Locativeprajāpatyām prajāpatyoḥ prajāpatīṣu

Compound prajāpati - prajāpatī -

Adverb -prajāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria