Declension table of ?prajāpatihṛdaya

Deva

NeuterSingularDualPlural
Nominativeprajāpatihṛdayam prajāpatihṛdaye prajāpatihṛdayāni
Vocativeprajāpatihṛdaya prajāpatihṛdaye prajāpatihṛdayāni
Accusativeprajāpatihṛdayam prajāpatihṛdaye prajāpatihṛdayāni
Instrumentalprajāpatihṛdayena prajāpatihṛdayābhyām prajāpatihṛdayaiḥ
Dativeprajāpatihṛdayāya prajāpatihṛdayābhyām prajāpatihṛdayebhyaḥ
Ablativeprajāpatihṛdayāt prajāpatihṛdayābhyām prajāpatihṛdayebhyaḥ
Genitiveprajāpatihṛdayasya prajāpatihṛdayayoḥ prajāpatihṛdayānām
Locativeprajāpatihṛdaye prajāpatihṛdayayoḥ prajāpatihṛdayeṣu

Compound prajāpatihṛdaya -

Adverb -prajāpatihṛdayam -prajāpatihṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria