Declension table of ?prajāpatibhakṣitā

Deva

FeminineSingularDualPlural
Nominativeprajāpatibhakṣitā prajāpatibhakṣite prajāpatibhakṣitāḥ
Vocativeprajāpatibhakṣite prajāpatibhakṣite prajāpatibhakṣitāḥ
Accusativeprajāpatibhakṣitām prajāpatibhakṣite prajāpatibhakṣitāḥ
Instrumentalprajāpatibhakṣitayā prajāpatibhakṣitābhyām prajāpatibhakṣitābhiḥ
Dativeprajāpatibhakṣitāyai prajāpatibhakṣitābhyām prajāpatibhakṣitābhyaḥ
Ablativeprajāpatibhakṣitāyāḥ prajāpatibhakṣitābhyām prajāpatibhakṣitābhyaḥ
Genitiveprajāpatibhakṣitāyāḥ prajāpatibhakṣitayoḥ prajāpatibhakṣitānām
Locativeprajāpatibhakṣitāyām prajāpatibhakṣitayoḥ prajāpatibhakṣitāsu

Adverb -prajāpatibhakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria