Declension table of ?prajāpālana

Deva

NeuterSingularDualPlural
Nominativeprajāpālanam prajāpālane prajāpālanāni
Vocativeprajāpālana prajāpālane prajāpālanāni
Accusativeprajāpālanam prajāpālane prajāpālanāni
Instrumentalprajāpālanena prajāpālanābhyām prajāpālanaiḥ
Dativeprajāpālanāya prajāpālanābhyām prajāpālanebhyaḥ
Ablativeprajāpālanāt prajāpālanābhyām prajāpālanebhyaḥ
Genitiveprajāpālanasya prajāpālanayoḥ prajāpālanānām
Locativeprajāpālane prajāpālanayoḥ prajāpālaneṣu

Compound prajāpālana -

Adverb -prajāpālanam -prajāpālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria