Declension table of ?prajāpāla

Deva

MasculineSingularDualPlural
Nominativeprajāpālaḥ prajāpālau prajāpālāḥ
Vocativeprajāpāla prajāpālau prajāpālāḥ
Accusativeprajāpālam prajāpālau prajāpālān
Instrumentalprajāpālena prajāpālābhyām prajāpālaiḥ prajāpālebhiḥ
Dativeprajāpālāya prajāpālābhyām prajāpālebhyaḥ
Ablativeprajāpālāt prajāpālābhyām prajāpālebhyaḥ
Genitiveprajāpālasya prajāpālayoḥ prajāpālānām
Locativeprajāpāle prajāpālayoḥ prajāpāleṣu

Compound prajāpāla -

Adverb -prajāpālam -prajāpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria