Declension table of ?prajāpa

Deva

MasculineSingularDualPlural
Nominativeprajāpaḥ prajāpau prajāpāḥ
Vocativeprajāpa prajāpau prajāpāḥ
Accusativeprajāpam prajāpau prajāpān
Instrumentalprajāpena prajāpābhyām prajāpaiḥ prajāpebhiḥ
Dativeprajāpāya prajāpābhyām prajāpebhyaḥ
Ablativeprajāpāt prajāpābhyām prajāpebhyaḥ
Genitiveprajāpasya prajāpayoḥ prajāpānām
Locativeprajāpe prajāpayoḥ prajāpeṣu

Compound prajāpa -

Adverb -prajāpam -prajāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria