Declension table of ?prajāntaka

Deva

MasculineSingularDualPlural
Nominativeprajāntakaḥ prajāntakau prajāntakāḥ
Vocativeprajāntaka prajāntakau prajāntakāḥ
Accusativeprajāntakam prajāntakau prajāntakān
Instrumentalprajāntakena prajāntakābhyām prajāntakaiḥ prajāntakebhiḥ
Dativeprajāntakāya prajāntakābhyām prajāntakebhyaḥ
Ablativeprajāntakāt prajāntakābhyām prajāntakebhyaḥ
Genitiveprajāntakasya prajāntakayoḥ prajāntakānām
Locativeprajāntake prajāntakayoḥ prajāntakeṣu

Compound prajāntaka -

Adverb -prajāntakam -prajāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria